शेष शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शेषम्
शेषे
शेषाणि
सम्बोधन
शेष
शेषे
शेषाणि
द्वितीया
शेषम्
शेषे
शेषाणि
तृतीया
शेषेण
शेषाभ्याम्
शेषैः
चतुर्थी
शेषाय
शेषाभ्याम्
शेषेभ्यः
पञ्चमी
शेषात् / शेषाद्
शेषाभ्याम्
शेषेभ्यः
षष्ठी
शेषस्य
शेषयोः
शेषाणाम्
सप्तमी
शेषे
शेषयोः
शेषेषु
 
एक
द्वि
बहु
प्रथमा
शेषम्
शेषे
शेषाणि
सम्बोधन
शेष
शेषे
शेषाणि
द्वितीया
शेषम्
शेषे
शेषाणि
तृतीया
शेषेण
शेषाभ्याम्
शेषैः
चतुर्थी
शेषाय
शेषाभ्याम्
शेषेभ्यः
पञ्चमी
शेषात् / शेषाद्
शेषाभ्याम्
शेषेभ्यः
षष्ठी
शेषस्य
शेषयोः
शेषाणाम्
सप्तमी
शेषे
शेषयोः
शेषेषु


अन्याः