शृङ्खल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शृङ्खलः
शृङ्खलौ
शृङ्खलाः
सम्बोधन
शृङ्खल
शृङ्खलौ
शृङ्खलाः
द्वितीया
शृङ्खलम्
शृङ्खलौ
शृङ्खलान्
तृतीया
शृङ्खलेन
शृङ्खलाभ्याम्
शृङ्खलैः
चतुर्थी
शृङ्खलाय
शृङ्खलाभ्याम्
शृङ्खलेभ्यः
पञ्चमी
शृङ्खलात् / शृङ्खलाद्
शृङ्खलाभ्याम्
शृङ्खलेभ्यः
षष्ठी
शृङ्खलस्य
शृङ्खलयोः
शृङ्खलानाम्
सप्तमी
शृङ्खले
शृङ्खलयोः
शृङ्खलेषु
 
एक
द्वि
बहु
प्रथमा
शृङ्खलः
शृङ्खलौ
शृङ्खलाः
सम्बोधन
शृङ्खल
शृङ्खलौ
शृङ्खलाः
द्वितीया
शृङ्खलम्
शृङ्खलौ
शृङ्खलान्
तृतीया
शृङ्खलेन
शृङ्खलाभ्याम्
शृङ्खलैः
चतुर्थी
शृङ्खलाय
शृङ्खलाभ्याम्
शृङ्खलेभ्यः
पञ्चमी
शृङ्खलात् / शृङ्खलाद्
शृङ्खलाभ्याम्
शृङ्खलेभ्यः
षष्ठी
शृङ्खलस्य
शृङ्खलयोः
शृङ्खलानाम्
सप्तमी
शृङ्खले
शृङ्खलयोः
शृङ्खलेषु


अन्याः