शृगाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शृगालः
शृगालौ
शृगालाः
सम्बोधन
शृगाल
शृगालौ
शृगालाः
द्वितीया
शृगालम्
शृगालौ
शृगालान्
तृतीया
शृगालेन
शृगालाभ्याम्
शृगालैः
चतुर्थी
शृगालाय
शृगालाभ्याम्
शृगालेभ्यः
पञ्चमी
शृगालात् / शृगालाद्
शृगालाभ्याम्
शृगालेभ्यः
षष्ठी
शृगालस्य
शृगालयोः
शृगालानाम्
सप्तमी
शृगाले
शृगालयोः
शृगालेषु
 
एक
द्वि
बहु
प्रथमा
शृगालः
शृगालौ
शृगालाः
सम्बोधन
शृगाल
शृगालौ
शृगालाः
द्वितीया
शृगालम्
शृगालौ
शृगालान्
तृतीया
शृगालेन
शृगालाभ्याम्
शृगालैः
चतुर्थी
शृगालाय
शृगालाभ्याम्
शृगालेभ्यः
पञ्चमी
शृगालात् / शृगालाद्
शृगालाभ्याम्
शृगालेभ्यः
षष्ठी
शृगालस्य
शृगालयोः
शृगालानाम्
सप्तमी
शृगाले
शृगालयोः
शृगालेषु