शूल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शूलः
शूलौ
शूलाः
सम्बोधन
शूल
शूलौ
शूलाः
द्वितीया
शूलम्
शूलौ
शूलान्
तृतीया
शूलेन
शूलाभ्याम्
शूलैः
चतुर्थी
शूलाय
शूलाभ्याम्
शूलेभ्यः
पञ्चमी
शूलात् / शूलाद्
शूलाभ्याम्
शूलेभ्यः
षष्ठी
शूलस्य
शूलयोः
शूलानाम्
सप्तमी
शूले
शूलयोः
शूलेषु
 
एक
द्वि
बहु
प्रथमा
शूलः
शूलौ
शूलाः
सम्बोधन
शूल
शूलौ
शूलाः
द्वितीया
शूलम्
शूलौ
शूलान्
तृतीया
शूलेन
शूलाभ्याम्
शूलैः
चतुर्थी
शूलाय
शूलाभ्याम्
शूलेभ्यः
पञ्चमी
शूलात् / शूलाद्
शूलाभ्याम्
शूलेभ्यः
षष्ठी
शूलस्य
शूलयोः
शूलानाम्
सप्तमी
शूले
शूलयोः
शूलेषु


अन्याः