शूर्पणायीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शूर्पणायीयम्
शूर्पणायीये
शूर्पणायीयानि
सम्बोधन
शूर्पणायीय
शूर्पणायीये
शूर्पणायीयानि
द्वितीया
शूर्पणायीयम्
शूर्पणायीये
शूर्पणायीयानि
तृतीया
शूर्पणायीयेन
शूर्पणायीयाभ्याम्
शूर्पणायीयैः
चतुर्थी
शूर्पणायीयाय
शूर्पणायीयाभ्याम्
शूर्पणायीयेभ्यः
पञ्चमी
शूर्पणायीयात् / शूर्पणायीयाद्
शूर्पणायीयाभ्याम्
शूर्पणायीयेभ्यः
षष्ठी
शूर्पणायीयस्य
शूर्पणायीययोः
शूर्पणायीयानाम्
सप्तमी
शूर्पणायीये
शूर्पणायीययोः
शूर्पणायीयेषु
 
एक
द्वि
बहु
प्रथमा
शूर्पणायीयम्
शूर्पणायीये
शूर्पणायीयानि
सम्बोधन
शूर्पणायीय
शूर्पणायीये
शूर्पणायीयानि
द्वितीया
शूर्पणायीयम्
शूर्पणायीये
शूर्पणायीयानि
तृतीया
शूर्पणायीयेन
शूर्पणायीयाभ्याम्
शूर्पणायीयैः
चतुर्थी
शूर्पणायीयाय
शूर्पणायीयाभ्याम्
शूर्पणायीयेभ्यः
पञ्चमी
शूर्पणायीयात् / शूर्पणायीयाद्
शूर्पणायीयाभ्याम्
शूर्पणायीयेभ्यः
षष्ठी
शूर्पणायीयस्य
शूर्पणायीययोः
शूर्पणायीयानाम्
सप्तमी
शूर्पणायीये
शूर्पणायीययोः
शूर्पणायीयेषु


अन्याः