शूर्पणखा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शूर्पणखा
शूर्पणखे
शूर्पणखाः
सम्बोधन
शूर्पणखे
शूर्पणखे
शूर्पणखाः
द्वितीया
शूर्पणखाम्
शूर्पणखे
शूर्पणखाः
तृतीया
शूर्पणखया
शूर्पणखाभ्याम्
शूर्पणखाभिः
चतुर्थी
शूर्पणखायै
शूर्पणखाभ्याम्
शूर्पणखाभ्यः
पञ्चमी
शूर्पणखायाः
शूर्पणखाभ्याम्
शूर्पणखाभ्यः
षष्ठी
शूर्पणखायाः
शूर्पणखयोः
शूर्पणखानाम्
सप्तमी
शूर्पणखायाम्
शूर्पणखयोः
शूर्पणखासु
 
एक
द्वि
बहु
प्रथमा
शूर्पणखा
शूर्पणखे
शूर्पणखाः
सम्बोधन
शूर्पणखे
शूर्पणखे
शूर्पणखाः
द्वितीया
शूर्पणखाम्
शूर्पणखे
शूर्पणखाः
तृतीया
शूर्पणखया
शूर्पणखाभ्याम्
शूर्पणखाभिः
चतुर्थी
शूर्पणखायै
शूर्पणखाभ्याम्
शूर्पणखाभ्यः
पञ्चमी
शूर्पणखायाः
शूर्पणखाभ्याम्
शूर्पणखाभ्यः
षष्ठी
शूर्पणखायाः
शूर्पणखयोः
शूर्पणखानाम्
सप्तमी
शूर्पणखायाम्
शूर्पणखयोः
शूर्पणखासु