शूर्पकर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शूर्पकर्णः
शूर्पकर्णौ
शूर्पकर्णाः
सम्बोधन
शूर्पकर्ण
शूर्पकर्णौ
शूर्पकर्णाः
द्वितीया
शूर्पकर्णम्
शूर्पकर्णौ
शूर्पकर्णान्
तृतीया
शूर्पकर्णेन
शूर्पकर्णाभ्याम्
शूर्पकर्णैः
चतुर्थी
शूर्पकर्णाय
शूर्पकर्णाभ्याम्
शूर्पकर्णेभ्यः
पञ्चमी
शूर्पकर्णात् / शूर्पकर्णाद्
शूर्पकर्णाभ्याम्
शूर्पकर्णेभ्यः
षष्ठी
शूर्पकर्णस्य
शूर्पकर्णयोः
शूर्पकर्णानाम्
सप्तमी
शूर्पकर्णे
शूर्पकर्णयोः
शूर्पकर्णेषु
 
एक
द्वि
बहु
प्रथमा
शूर्पकर्णः
शूर्पकर्णौ
शूर्पकर्णाः
सम्बोधन
शूर्पकर्ण
शूर्पकर्णौ
शूर्पकर्णाः
द्वितीया
शूर्पकर्णम्
शूर्पकर्णौ
शूर्पकर्णान्
तृतीया
शूर्पकर्णेन
शूर्पकर्णाभ्याम्
शूर्पकर्णैः
चतुर्थी
शूर्पकर्णाय
शूर्पकर्णाभ्याम्
शूर्पकर्णेभ्यः
पञ्चमी
शूर्पकर्णात् / शूर्पकर्णाद्
शूर्पकर्णाभ्याम्
शूर्पकर्णेभ्यः
षष्ठी
शूर्पकर्णस्य
शूर्पकर्णयोः
शूर्पकर्णानाम्
सप्तमी
शूर्पकर्णे
शूर्पकर्णयोः
शूर्पकर्णेषु