शूर्प शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शूर्पम्
शूर्पे
शूर्पाणि
सम्बोधन
शूर्प
शूर्पे
शूर्पाणि
द्वितीया
शूर्पम्
शूर्पे
शूर्पाणि
तृतीया
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
चतुर्थी
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
पञ्चमी
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
षष्ठी
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
सप्तमी
शूर्पे
शूर्पयोः
शूर्पेषु
 
एक
द्वि
बहु
प्रथमा
शूर्पम्
शूर्पे
शूर्पाणि
सम्बोधन
शूर्प
शूर्पे
शूर्पाणि
द्वितीया
शूर्पम्
शूर्पे
शूर्पाणि
तृतीया
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
चतुर्थी
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
पञ्चमी
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
षष्ठी
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
सप्तमी
शूर्पे
शूर्पयोः
शूर्पेषु


अन्याः