शूर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शूरः
शूरौ
शूराः
सम्बोधन
शूर
शूरौ
शूराः
द्वितीया
शूरम्
शूरौ
शूरान्
तृतीया
शूरेण
शूराभ्याम्
शूरैः
चतुर्थी
शूराय
शूराभ्याम्
शूरेभ्यः
पञ्चमी
शूरात् / शूराद्
शूराभ्याम्
शूरेभ्यः
षष्ठी
शूरस्य
शूरयोः
शूराणाम्
सप्तमी
शूरे
शूरयोः
शूरेषु
 
एक
द्वि
बहु
प्रथमा
शूरः
शूरौ
शूराः
सम्बोधन
शूर
शूरौ
शूराः
द्वितीया
शूरम्
शूरौ
शूरान्
तृतीया
शूरेण
शूराभ्याम्
शूरैः
चतुर्थी
शूराय
शूराभ्याम्
शूरेभ्यः
पञ्चमी
शूरात् / शूराद्
शूराभ्याम्
शूरेभ्यः
षष्ठी
शूरस्य
शूरयोः
शूराणाम्
सप्तमी
शूरे
शूरयोः
शूरेषु


अन्याः