शून्यता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शून्यता
शून्यते
शून्यताः
सम्बोधन
शून्यते
शून्यते
शून्यताः
द्वितीया
शून्यताम्
शून्यते
शून्यताः
तृतीया
शून्यतया
शून्यताभ्याम्
शून्यताभिः
चतुर्थी
शून्यतायै
शून्यताभ्याम्
शून्यताभ्यः
पञ्चमी
शून्यतायाः
शून्यताभ्याम्
शून्यताभ्यः
षष्ठी
शून्यतायाः
शून्यतयोः
शून्यतानाम्
सप्तमी
शून्यतायाम्
शून्यतयोः
शून्यतासु
 
एक
द्वि
बहु
प्रथमा
शून्यता
शून्यते
शून्यताः
सम्बोधन
शून्यते
शून्यते
शून्यताः
द्वितीया
शून्यताम्
शून्यते
शून्यताः
तृतीया
शून्यतया
शून्यताभ्याम्
शून्यताभिः
चतुर्थी
शून्यतायै
शून्यताभ्याम्
शून्यताभ्यः
पञ्चमी
शून्यतायाः
शून्यताभ्याम्
शून्यताभ्यः
षष्ठी
शून्यतायाः
शून्यतयोः
शून्यतानाम्
सप्तमी
शून्यतायाम्
शून्यतयोः
शून्यतासु