शून्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शून्यः
शून्यौ
शून्याः
सम्बोधन
शून्य
शून्यौ
शून्याः
द्वितीया
शून्यम्
शून्यौ
शून्यान्
तृतीया
शून्येन
शून्याभ्याम्
शून्यैः
चतुर्थी
शून्याय
शून्याभ्याम्
शून्येभ्यः
पञ्चमी
शून्यात् / शून्याद्
शून्याभ्याम्
शून्येभ्यः
षष्ठी
शून्यस्य
शून्ययोः
शून्यानाम्
सप्तमी
शून्ये
शून्ययोः
शून्येषु
 
एक
द्वि
बहु
प्रथमा
शून्यः
शून्यौ
शून्याः
सम्बोधन
शून्य
शून्यौ
शून्याः
द्वितीया
शून्यम्
शून्यौ
शून्यान्
तृतीया
शून्येन
शून्याभ्याम्
शून्यैः
चतुर्थी
शून्याय
शून्याभ्याम्
शून्येभ्यः
पञ्चमी
शून्यात् / शून्याद्
शून्याभ्याम्
शून्येभ्यः
षष्ठी
शून्यस्य
शून्ययोः
शून्यानाम्
सप्तमी
शून्ये
शून्ययोः
शून्येषु


अन्याः