शुभ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुभम्
शुभे
शुभानि
सम्बोधन
शुभ
शुभे
शुभानि
द्वितीया
शुभम्
शुभे
शुभानि
तृतीया
शुभेन
शुभाभ्याम्
शुभैः
चतुर्थी
शुभाय
शुभाभ्याम्
शुभेभ्यः
पञ्चमी
शुभात् / शुभाद्
शुभाभ्याम्
शुभेभ्यः
षष्ठी
शुभस्य
शुभयोः
शुभानाम्
सप्तमी
शुभे
शुभयोः
शुभेषु
 
एक
द्वि
बहु
प्रथमा
शुभम्
शुभे
शुभानि
सम्बोधन
शुभ
शुभे
शुभानि
द्वितीया
शुभम्
शुभे
शुभानि
तृतीया
शुभेन
शुभाभ्याम्
शुभैः
चतुर्थी
शुभाय
शुभाभ्याम्
शुभेभ्यः
पञ्चमी
शुभात् / शुभाद्
शुभाभ्याम्
शुभेभ्यः
षष्ठी
शुभस्य
शुभयोः
शुभानाम्
सप्तमी
शुभे
शुभयोः
शुभेषु


अन्याः