शुद्धि शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुद्धिः
शुद्धी
शुद्धयः
सम्बोधन
शुद्धे
शुद्धी
शुद्धयः
द्वितीया
शुद्धिम्
शुद्धी
शुद्धीः
तृतीया
शुद्ध्या
शुद्धिभ्याम्
शुद्धिभिः
चतुर्थी
शुद्ध्यै / शुद्धये
शुद्धिभ्याम्
शुद्धिभ्यः
पञ्चमी
शुद्ध्याः / शुद्धेः
शुद्धिभ्याम्
शुद्धिभ्यः
षष्ठी
शुद्ध्याः / शुद्धेः
शुद्ध्योः
शुद्धीनाम्
सप्तमी
शुद्ध्याम् / शुद्धौ
शुद्ध्योः
शुद्धिषु
 
एक
द्वि
बहु
प्रथमा
शुद्धिः
शुद्धी
शुद्धयः
सम्बोधन
शुद्धे
शुद्धी
शुद्धयः
द्वितीया
शुद्धिम्
शुद्धी
शुद्धीः
तृतीया
शुद्ध्या
शुद्धिभ्याम्
शुद्धिभिः
चतुर्थी
शुद्ध्यै / शुद्धये
शुद्धिभ्याम्
शुद्धिभ्यः
पञ्चमी
शुद्ध्याः / शुद्धेः
शुद्धिभ्याम्
शुद्धिभ्यः
षष्ठी
शुद्ध्याः / शुद्धेः
शुद्ध्योः
शुद्धीनाम्
सप्तमी
शुद्ध्याम् / शुद्धौ
शुद्ध्योः
शुद्धिषु