शुक्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुक्रः
शुक्रौ
शुक्राः
सम्बोधन
शुक्र
शुक्रौ
शुक्राः
द्वितीया
शुक्रम्
शुक्रौ
शुक्रान्
तृतीया
शुक्रेण
शुक्राभ्याम्
शुक्रैः
चतुर्थी
शुक्राय
शुक्राभ्याम्
शुक्रेभ्यः
पञ्चमी
शुक्रात् / शुक्राद्
शुक्राभ्याम्
शुक्रेभ्यः
षष्ठी
शुक्रस्य
शुक्रयोः
शुक्राणाम्
सप्तमी
शुक्रे
शुक्रयोः
शुक्रेषु
 
एक
द्वि
बहु
प्रथमा
शुक्रः
शुक्रौ
शुक्राः
सम्बोधन
शुक्र
शुक्रौ
शुक्राः
द्वितीया
शुक्रम्
शुक्रौ
शुक्रान्
तृतीया
शुक्रेण
शुक्राभ्याम्
शुक्रैः
चतुर्थी
शुक्राय
शुक्राभ्याम्
शुक्रेभ्यः
पञ्चमी
शुक्रात् / शुक्राद्
शुक्राभ्याम्
शुक्रेभ्यः
षष्ठी
शुक्रस्य
शुक्रयोः
शुक्राणाम्
सप्तमी
शुक्रे
शुक्रयोः
शुक्रेषु


अन्याः