शुकित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुकितम्
शुकिते
शुकितानि
सम्बोधन
शुकित
शुकिते
शुकितानि
द्वितीया
शुकितम्
शुकिते
शुकितानि
तृतीया
शुकितेन
शुकिताभ्याम्
शुकितैः
चतुर्थी
शुकिताय
शुकिताभ्याम्
शुकितेभ्यः
पञ्चमी
शुकितात् / शुकिताद्
शुकिताभ्याम्
शुकितेभ्यः
षष्ठी
शुकितस्य
शुकितयोः
शुकितानाम्
सप्तमी
शुकिते
शुकितयोः
शुकितेषु
 
एक
द्वि
बहु
प्रथमा
शुकितम्
शुकिते
शुकितानि
सम्बोधन
शुकित
शुकिते
शुकितानि
द्वितीया
शुकितम्
शुकिते
शुकितानि
तृतीया
शुकितेन
शुकिताभ्याम्
शुकितैः
चतुर्थी
शुकिताय
शुकिताभ्याम्
शुकितेभ्यः
पञ्चमी
शुकितात् / शुकिताद्
शुकिताभ्याम्
शुकितेभ्यः
षष्ठी
शुकितस्य
शुकितयोः
शुकितानाम्
सप्तमी
शुकिते
शुकितयोः
शुकितेषु


अन्याः