शुकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुकितः
शुकितौ
शुकिताः
सम्बोधन
शुकित
शुकितौ
शुकिताः
द्वितीया
शुकितम्
शुकितौ
शुकितान्
तृतीया
शुकितेन
शुकिताभ्याम्
शुकितैः
चतुर्थी
शुकिताय
शुकिताभ्याम्
शुकितेभ्यः
पञ्चमी
शुकितात् / शुकिताद्
शुकिताभ्याम्
शुकितेभ्यः
षष्ठी
शुकितस्य
शुकितयोः
शुकितानाम्
सप्तमी
शुकिते
शुकितयोः
शुकितेषु
 
एक
द्वि
बहु
प्रथमा
शुकितः
शुकितौ
शुकिताः
सम्बोधन
शुकित
शुकितौ
शुकिताः
द्वितीया
शुकितम्
शुकितौ
शुकितान्
तृतीया
शुकितेन
शुकिताभ्याम्
शुकितैः
चतुर्थी
शुकिताय
शुकिताभ्याम्
शुकितेभ्यः
पञ्चमी
शुकितात् / शुकिताद्
शुकिताभ्याम्
शुकितेभ्यः
षष्ठी
शुकितस्य
शुकितयोः
शुकितानाम्
सप्तमी
शुकिते
शुकितयोः
शुकितेषु


अन्याः