शील शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीलम्
शीले
शीलानि
सम्बोधन
शील
शीले
शीलानि
द्वितीया
शीलम्
शीले
शीलानि
तृतीया
शीलेन
शीलाभ्याम्
शीलैः
चतुर्थी
शीलाय
शीलाभ्याम्
शीलेभ्यः
पञ्चमी
शीलात् / शीलाद्
शीलाभ्याम्
शीलेभ्यः
षष्ठी
शीलस्य
शीलयोः
शीलानाम्
सप्तमी
शीले
शीलयोः
शीलेषु
 
एक
द्वि
बहु
प्रथमा
शीलम्
शीले
शीलानि
सम्बोधन
शील
शीले
शीलानि
द्वितीया
शीलम्
शीले
शीलानि
तृतीया
शीलेन
शीलाभ्याम्
शीलैः
चतुर्थी
शीलाय
शीलाभ्याम्
शीलेभ्यः
पञ्चमी
शीलात् / शीलाद्
शीलाभ्याम्
शीलेभ्यः
षष्ठी
शीलस्य
शीलयोः
शीलानाम्
सप्तमी
शीले
शीलयोः
शीलेषु


अन्याः