शीकितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीकितवत् / शीकितवद्
शीकितवती
शीकितवन्ति
सम्बोधन
शीकितवत् / शीकितवद्
शीकितवती
शीकितवन्ति
द्वितीया
शीकितवत् / शीकितवद्
शीकितवती
शीकितवन्ति
तृतीया
शीकितवता
शीकितवद्भ्याम्
शीकितवद्भिः
चतुर्थी
शीकितवते
शीकितवद्भ्याम्
शीकितवद्भ्यः
पञ्चमी
शीकितवतः
शीकितवद्भ्याम्
शीकितवद्भ्यः
षष्ठी
शीकितवतः
शीकितवतोः
शीकितवताम्
सप्तमी
शीकितवति
शीकितवतोः
शीकितवत्सु
 
एक
द्वि
बहु
प्रथमा
शीकितवत् / शीकितवद्
शीकितवती
शीकितवन्ति
सम्बोधन
शीकितवत् / शीकितवद्
शीकितवती
शीकितवन्ति
द्वितीया
शीकितवत् / शीकितवद्
शीकितवती
शीकितवन्ति
तृतीया
शीकितवता
शीकितवद्भ्याम्
शीकितवद्भिः
चतुर्थी
शीकितवते
शीकितवद्भ्याम्
शीकितवद्भ्यः
पञ्चमी
शीकितवतः
शीकितवद्भ्याम्
शीकितवद्भ्यः
षष्ठी
शीकितवतः
शीकितवतोः
शीकितवताम्
सप्तमी
शीकितवति
शीकितवतोः
शीकितवत्सु


अन्याः