शीकमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीकमानः
शीकमानौ
शीकमानाः
सम्बोधन
शीकमान
शीकमानौ
शीकमानाः
द्वितीया
शीकमानम्
शीकमानौ
शीकमानान्
तृतीया
शीकमानेन
शीकमानाभ्याम्
शीकमानैः
चतुर्थी
शीकमानाय
शीकमानाभ्याम्
शीकमानेभ्यः
पञ्चमी
शीकमानात् / शीकमानाद्
शीकमानाभ्याम्
शीकमानेभ्यः
षष्ठी
शीकमानस्य
शीकमानयोः
शीकमानानाम्
सप्तमी
शीकमाने
शीकमानयोः
शीकमानेषु
 
एक
द्वि
बहु
प्रथमा
शीकमानः
शीकमानौ
शीकमानाः
सम्बोधन
शीकमान
शीकमानौ
शीकमानाः
द्वितीया
शीकमानम्
शीकमानौ
शीकमानान्
तृतीया
शीकमानेन
शीकमानाभ्याम्
शीकमानैः
चतुर्थी
शीकमानाय
शीकमानाभ्याम्
शीकमानेभ्यः
पञ्चमी
शीकमानात् / शीकमानाद्
शीकमानाभ्याम्
शीकमानेभ्यः
षष्ठी
शीकमानस्य
शीकमानयोः
शीकमानानाम्
सप्तमी
शीकमाने
शीकमानयोः
शीकमानेषु


अन्याः