शिष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिष्यः
शिष्यौ
शिष्याः
सम्बोधन
शिष्य
शिष्यौ
शिष्याः
द्वितीया
शिष्यम्
शिष्यौ
शिष्यान्
तृतीया
शिष्येण
शिष्याभ्याम्
शिष्यैः
चतुर्थी
शिष्याय
शिष्याभ्याम्
शिष्येभ्यः
पञ्चमी
शिष्यात् / शिष्याद्
शिष्याभ्याम्
शिष्येभ्यः
षष्ठी
शिष्यस्य
शिष्ययोः
शिष्याणाम्
सप्तमी
शिष्ये
शिष्ययोः
शिष्येषु
 
एक
द्वि
बहु
प्रथमा
शिष्यः
शिष्यौ
शिष्याः
सम्बोधन
शिष्य
शिष्यौ
शिष्याः
द्वितीया
शिष्यम्
शिष्यौ
शिष्यान्
तृतीया
शिष्येण
शिष्याभ्याम्
शिष्यैः
चतुर्थी
शिष्याय
शिष्याभ्याम्
शिष्येभ्यः
पञ्चमी
शिष्यात् / शिष्याद्
शिष्याभ्याम्
शिष्येभ्यः
षष्ठी
शिष्यस्य
शिष्ययोः
शिष्याणाम्
सप्तमी
शिष्ये
शिष्ययोः
शिष्येषु


अन्याः