शिष्ट शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिष्टम्
शिष्टे
शिष्टानि
सम्बोधन
शिष्ट
शिष्टे
शिष्टानि
द्वितीया
शिष्टम्
शिष्टे
शिष्टानि
तृतीया
शिष्टेन
शिष्टाभ्याम्
शिष्टैः
चतुर्थी
शिष्टाय
शिष्टाभ्याम्
शिष्टेभ्यः
पञ्चमी
शिष्टात् / शिष्टाद्
शिष्टाभ्याम्
शिष्टेभ्यः
षष्ठी
शिष्टस्य
शिष्टयोः
शिष्टानाम्
सप्तमी
शिष्टे
शिष्टयोः
शिष्टेषु
 
एक
द्वि
बहु
प्रथमा
शिष्टम्
शिष्टे
शिष्टानि
सम्बोधन
शिष्ट
शिष्टे
शिष्टानि
द्वितीया
शिष्टम्
शिष्टे
शिष्टानि
तृतीया
शिष्टेन
शिष्टाभ्याम्
शिष्टैः
चतुर्थी
शिष्टाय
शिष्टाभ्याम्
शिष्टेभ्यः
पञ्चमी
शिष्टात् / शिष्टाद्
शिष्टाभ्याम्
शिष्टेभ्यः
षष्ठी
शिष्टस्य
शिष्टयोः
शिष्टानाम्
सप्तमी
शिष्टे
शिष्टयोः
शिष्टेषु


अन्याः