शिव शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिवम्
शिवे
शिवानि
सम्बोधन
शिव
शिवे
शिवानि
द्वितीया
शिवम्
शिवे
शिवानि
तृतीया
शिवेन
शिवाभ्याम्
शिवैः
चतुर्थी
शिवाय
शिवाभ्याम्
शिवेभ्यः
पञ्चमी
शिवात् / शिवाद्
शिवाभ्याम्
शिवेभ्यः
षष्ठी
शिवस्य
शिवयोः
शिवानाम्
सप्तमी
शिवे
शिवयोः
शिवेषु
 
एक
द्वि
बहु
प्रथमा
शिवम्
शिवे
शिवानि
सम्बोधन
शिव
शिवे
शिवानि
द्वितीया
शिवम्
शिवे
शिवानि
तृतीया
शिवेन
शिवाभ्याम्
शिवैः
चतुर्थी
शिवाय
शिवाभ्याम्
शिवेभ्यः
पञ्चमी
शिवात् / शिवाद्
शिवाभ्याम्
शिवेभ्यः
षष्ठी
शिवस्य
शिवयोः
शिवानाम्
सप्तमी
शिवे
शिवयोः
शिवेषु


अन्याः