शिथिली शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिथिली
शिथिल्यौ
शिथिल्यः
सम्बोधन
शिथिलि
शिथिल्यौ
शिथिल्यः
द्वितीया
शिथिलीम्
शिथिल्यौ
शिथिलीः
तृतीया
शिथिल्या
शिथिलीभ्याम्
शिथिलीभिः
चतुर्थी
शिथिल्यै
शिथिलीभ्याम्
शिथिलीभ्यः
पञ्चमी
शिथिल्याः
शिथिलीभ्याम्
शिथिलीभ्यः
षष्ठी
शिथिल्याः
शिथिल्योः
शिथिलीनाम्
सप्तमी
शिथिल्याम्
शिथिल्योः
शिथिलीषु
 
एक
द्वि
बहु
प्रथमा
शिथिली
शिथिल्यौ
शिथिल्यः
सम्बोधन
शिथिलि
शिथिल्यौ
शिथिल्यः
द्वितीया
शिथिलीम्
शिथिल्यौ
शिथिलीः
तृतीया
शिथिल्या
शिथिलीभ्याम्
शिथिलीभिः
चतुर्थी
शिथिल्यै
शिथिलीभ्याम्
शिथिलीभ्यः
पञ्चमी
शिथिल्याः
शिथिलीभ्याम्
शिथिलीभ्यः
षष्ठी
शिथिल्याः
शिथिल्योः
शिथिलीनाम्
सप्तमी
शिथिल्याम्
शिथिल्योः
शिथिलीषु


अन्याः