शिथिलत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिथिलत्वम्
शिथिलत्वे
शिथिलत्वानि
सम्बोधन
शिथिलत्व
शिथिलत्वे
शिथिलत्वानि
द्वितीया
शिथिलत्वम्
शिथिलत्वे
शिथिलत्वानि
तृतीया
शिथिलत्वेन
शिथिलत्वाभ्याम्
शिथिलत्वैः
चतुर्थी
शिथिलत्वाय
शिथिलत्वाभ्याम्
शिथिलत्वेभ्यः
पञ्चमी
शिथिलत्वात् / शिथिलत्वाद्
शिथिलत्वाभ्याम्
शिथिलत्वेभ्यः
षष्ठी
शिथिलत्वस्य
शिथिलत्वयोः
शिथिलत्वानाम्
सप्तमी
शिथिलत्वे
शिथिलत्वयोः
शिथिलत्वेषु
 
एक
द्वि
बहु
प्रथमा
शिथिलत्वम्
शिथिलत्वे
शिथिलत्वानि
सम्बोधन
शिथिलत्व
शिथिलत्वे
शिथिलत्वानि
द्वितीया
शिथिलत्वम्
शिथिलत्वे
शिथिलत्वानि
तृतीया
शिथिलत्वेन
शिथिलत्वाभ्याम्
शिथिलत्वैः
चतुर्थी
शिथिलत्वाय
शिथिलत्वाभ्याम्
शिथिलत्वेभ्यः
पञ्चमी
शिथिलत्वात् / शिथिलत्वाद्
शिथिलत्वाभ्याम्
शिथिलत्वेभ्यः
षष्ठी
शिथिलत्वस्य
शिथिलत्वयोः
शिथिलत्वानाम्
सप्तमी
शिथिलत्वे
शिथिलत्वयोः
शिथिलत्वेषु