शिथिल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिथिलम्
शिथिले
शिथिलानि
सम्बोधन
शिथिल
शिथिले
शिथिलानि
द्वितीया
शिथिलम्
शिथिले
शिथिलानि
तृतीया
शिथिलेन
शिथिलाभ्याम्
शिथिलैः
चतुर्थी
शिथिलाय
शिथिलाभ्याम्
शिथिलेभ्यः
पञ्चमी
शिथिलात् / शिथिलाद्
शिथिलाभ्याम्
शिथिलेभ्यः
षष्ठी
शिथिलस्य
शिथिलयोः
शिथिलानाम्
सप्तमी
शिथिले
शिथिलयोः
शिथिलेषु
 
एक
द्वि
बहु
प्रथमा
शिथिलम्
शिथिले
शिथिलानि
सम्बोधन
शिथिल
शिथिले
शिथिलानि
द्वितीया
शिथिलम्
शिथिले
शिथिलानि
तृतीया
शिथिलेन
शिथिलाभ्याम्
शिथिलैः
चतुर्थी
शिथिलाय
शिथिलाभ्याम्
शिथिलेभ्यः
पञ्चमी
शिथिलात् / शिथिलाद्
शिथिलाभ्याम्
शिथिलेभ्यः
षष्ठी
शिथिलस्य
शिथिलयोः
शिथिलानाम्
सप्तमी
शिथिले
शिथिलयोः
शिथिलेषु


अन्याः