शिङ्घितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्घितृ
शिङ्घितृणी
शिङ्घितॄणि
सम्बोधन
शिङ्घितः / शिङ्घितृ
शिङ्घितृणी
शिङ्घितॄणि
द्वितीया
शिङ्घितृ
शिङ्घितृणी
शिङ्घितॄणि
तृतीया
शिङ्घित्रा / शिङ्घितृणा
शिङ्घितृभ्याम्
शिङ्घितृभिः
चतुर्थी
शिङ्घित्रे / शिङ्घितृणे
शिङ्घितृभ्याम्
शिङ्घितृभ्यः
पञ्चमी
शिङ्घितुः / शिङ्घितृणः
शिङ्घितृभ्याम्
शिङ्घितृभ्यः
षष्ठी
शिङ्घितुः / शिङ्घितृणः
शिङ्घित्रोः / शिङ्घितृणोः
शिङ्घितॄणाम्
सप्तमी
शिङ्घितरि / शिङ्घितृणि
शिङ्घित्रोः / शिङ्घितृणोः
शिङ्घितृषु
 
एक
द्वि
बहु
प्रथमा
शिङ्घितृ
शिङ्घितृणी
शिङ्घितॄणि
सम्बोधन
शिङ्घितः / शिङ्घितृ
शिङ्घितृणी
शिङ्घितॄणि
द्वितीया
शिङ्घितृ
शिङ्घितृणी
शिङ्घितॄणि
तृतीया
शिङ्घित्रा / शिङ्घितृणा
शिङ्घितृभ्याम्
शिङ्घितृभिः
चतुर्थी
शिङ्घित्रे / शिङ्घितृणे
शिङ्घितृभ्याम्
शिङ्घितृभ्यः
पञ्चमी
शिङ्घितुः / शिङ्घितृणः
शिङ्घितृभ्याम्
शिङ्घितृभ्यः
षष्ठी
शिङ्घितुः / शिङ्घितृणः
शिङ्घित्रोः / शिङ्घितृणोः
शिङ्घितॄणाम्
सप्तमी
शिङ्घितरि / शिङ्घितृणि
शिङ्घित्रोः / शिङ्घितृणोः
शिङ्घितृषु


अन्याः