शिङ्घिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्घिका
शिङ्घिके
शिङ्घिकाः
सम्बोधन
शिङ्घिके
शिङ्घिके
शिङ्घिकाः
द्वितीया
शिङ्घिकाम्
शिङ्घिके
शिङ्घिकाः
तृतीया
शिङ्घिकया
शिङ्घिकाभ्याम्
शिङ्घिकाभिः
चतुर्थी
शिङ्घिकायै
शिङ्घिकाभ्याम्
शिङ्घिकाभ्यः
पञ्चमी
शिङ्घिकायाः
शिङ्घिकाभ्याम्
शिङ्घिकाभ्यः
षष्ठी
शिङ्घिकायाः
शिङ्घिकयोः
शिङ्घिकानाम्
सप्तमी
शिङ्घिकायाम्
शिङ्घिकयोः
शिङ्घिकासु
 
एक
द्वि
बहु
प्रथमा
शिङ्घिका
शिङ्घिके
शिङ्घिकाः
सम्बोधन
शिङ्घिके
शिङ्घिके
शिङ्घिकाः
द्वितीया
शिङ्घिकाम्
शिङ्घिके
शिङ्घिकाः
तृतीया
शिङ्घिकया
शिङ्घिकाभ्याम्
शिङ्घिकाभिः
चतुर्थी
शिङ्घिकायै
शिङ्घिकाभ्याम्
शिङ्घिकाभ्यः
पञ्चमी
शिङ्घिकायाः
शिङ्घिकाभ्याम्
शिङ्घिकाभ्यः
षष्ठी
शिङ्घिकायाः
शिङ्घिकयोः
शिङ्घिकानाम्
सप्तमी
शिङ्घिकायाम्
शिङ्घिकयोः
शिङ्घिकासु