शिङ्घन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्घन्ती
शिङ्घन्त्यौ
शिङ्घन्त्यः
सम्बोधन
शिङ्घन्ति
शिङ्घन्त्यौ
शिङ्घन्त्यः
द्वितीया
शिङ्घन्तीम्
शिङ्घन्त्यौ
शिङ्घन्तीः
तृतीया
शिङ्घन्त्या
शिङ्घन्तीभ्याम्
शिङ्घन्तीभिः
चतुर्थी
शिङ्घन्त्यै
शिङ्घन्तीभ्याम्
शिङ्घन्तीभ्यः
पञ्चमी
शिङ्घन्त्याः
शिङ्घन्तीभ्याम्
शिङ्घन्तीभ्यः
षष्ठी
शिङ्घन्त्याः
शिङ्घन्त्योः
शिङ्घन्तीनाम्
सप्तमी
शिङ्घन्त्याम्
शिङ्घन्त्योः
शिङ्घन्तीषु
 
एक
द्वि
बहु
प्रथमा
शिङ्घन्ती
शिङ्घन्त्यौ
शिङ्घन्त्यः
सम्बोधन
शिङ्घन्ति
शिङ्घन्त्यौ
शिङ्घन्त्यः
द्वितीया
शिङ्घन्तीम्
शिङ्घन्त्यौ
शिङ्घन्तीः
तृतीया
शिङ्घन्त्या
शिङ्घन्तीभ्याम्
शिङ्घन्तीभिः
चतुर्थी
शिङ्घन्त्यै
शिङ्घन्तीभ्याम्
शिङ्घन्तीभ्यः
पञ्चमी
शिङ्घन्त्याः
शिङ्घन्तीभ्याम्
शिङ्घन्तीभ्यः
षष्ठी
शिङ्घन्त्याः
शिङ्घन्त्योः
शिङ्घन्तीनाम्
सप्तमी
शिङ्घन्त्याम्
शिङ्घन्त्योः
शिङ्घन्तीषु