शिङ्घन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्घनम्
शिङ्घने
शिङ्घनानि
सम्बोधन
शिङ्घन
शिङ्घने
शिङ्घनानि
द्वितीया
शिङ्घनम्
शिङ्घने
शिङ्घनानि
तृतीया
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
चतुर्थी
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
पञ्चमी
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
षष्ठी
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
सप्तमी
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु
 
एक
द्वि
बहु
प्रथमा
शिङ्घनम्
शिङ्घने
शिङ्घनानि
सम्बोधन
शिङ्घन
शिङ्घने
शिङ्घनानि
द्वितीया
शिङ्घनम्
शिङ्घने
शिङ्घनानि
तृतीया
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
चतुर्थी
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
पञ्चमी
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
षष्ठी
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
सप्तमी
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु