शिङ्घक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्घकम्
शिङ्घके
शिङ्घकानि
सम्बोधन
शिङ्घक
शिङ्घके
शिङ्घकानि
द्वितीया
शिङ्घकम्
शिङ्घके
शिङ्घकानि
तृतीया
शिङ्घकेन
शिङ्घकाभ्याम्
शिङ्घकैः
चतुर्थी
शिङ्घकाय
शिङ्घकाभ्याम्
शिङ्घकेभ्यः
पञ्चमी
शिङ्घकात् / शिङ्घकाद्
शिङ्घकाभ्याम्
शिङ्घकेभ्यः
षष्ठी
शिङ्घकस्य
शिङ्घकयोः
शिङ्घकानाम्
सप्तमी
शिङ्घके
शिङ्घकयोः
शिङ्घकेषु
 
एक
द्वि
बहु
प्रथमा
शिङ्घकम्
शिङ्घके
शिङ्घकानि
सम्बोधन
शिङ्घक
शिङ्घके
शिङ्घकानि
द्वितीया
शिङ्घकम्
शिङ्घके
शिङ्घकानि
तृतीया
शिङ्घकेन
शिङ्घकाभ्याम्
शिङ्घकैः
चतुर्थी
शिङ्घकाय
शिङ्घकाभ्याम्
शिङ्घकेभ्यः
पञ्चमी
शिङ्घकात् / शिङ्घकाद्
शिङ्घकाभ्याम्
शिङ्घकेभ्यः
षष्ठी
शिङ्घकस्य
शिङ्घकयोः
शिङ्घकानाम्
सप्तमी
शिङ्घके
शिङ्घकयोः
शिङ्घकेषु


अन्याः