शिखा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिखा
शिखे
शिखाः
सम्बोधन
शिखे
शिखे
शिखाः
द्वितीया
शिखाम्
शिखे
शिखाः
तृतीया
शिखया
शिखाभ्याम्
शिखाभिः
चतुर्थी
शिखायै
शिखाभ्याम्
शिखाभ्यः
पञ्चमी
शिखायाः
शिखाभ्याम्
शिखाभ्यः
षष्ठी
शिखायाः
शिखयोः
शिखानाम्
सप्तमी
शिखायाम्
शिखयोः
शिखासु
 
एक
द्वि
बहु
प्रथमा
शिखा
शिखे
शिखाः
सम्बोधन
शिखे
शिखे
शिखाः
द्वितीया
शिखाम्
शिखे
शिखाः
तृतीया
शिखया
शिखाभ्याम्
शिखाभिः
चतुर्थी
शिखायै
शिखाभ्याम्
शिखाभ्यः
पञ्चमी
शिखायाः
शिखाभ्याम्
शिखाभ्यः
षष्ठी
शिखायाः
शिखयोः
शिखानाम्
सप्तमी
शिखायाम्
शिखयोः
शिखासु