शालिवाहन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शालिवाहनः
शालिवाहनौ
शालिवाहनाः
सम्बोधन
शालिवाहन
शालिवाहनौ
शालिवाहनाः
द्वितीया
शालिवाहनम्
शालिवाहनौ
शालिवाहनान्
तृतीया
शालिवाहनेन
शालिवाहनाभ्याम्
शालिवाहनैः
चतुर्थी
शालिवाहनाय
शालिवाहनाभ्याम्
शालिवाहनेभ्यः
पञ्चमी
शालिवाहनात् / शालिवाहनाद्
शालिवाहनाभ्याम्
शालिवाहनेभ्यः
षष्ठी
शालिवाहनस्य
शालिवाहनयोः
शालिवाहनानाम्
सप्तमी
शालिवाहने
शालिवाहनयोः
शालिवाहनेषु
 
एक
द्वि
बहु
प्रथमा
शालिवाहनः
शालिवाहनौ
शालिवाहनाः
सम्बोधन
शालिवाहन
शालिवाहनौ
शालिवाहनाः
द्वितीया
शालिवाहनम्
शालिवाहनौ
शालिवाहनान्
तृतीया
शालिवाहनेन
शालिवाहनाभ्याम्
शालिवाहनैः
चतुर्थी
शालिवाहनाय
शालिवाहनाभ्याम्
शालिवाहनेभ्यः
पञ्चमी
शालिवाहनात् / शालिवाहनाद्
शालिवाहनाभ्याम्
शालिवाहनेभ्यः
षष्ठी
शालिवाहनस्य
शालिवाहनयोः
शालिवाहनानाम्
सप्तमी
शालिवाहने
शालिवाहनयोः
शालिवाहनेषु