शालिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शालि
शालिनी
शालीनि
सम्बोधन
शालि / शालिन्
शालिनी
शालीनि
द्वितीया
शालि
शालिनी
शालीनि
तृतीया
शालिना
शालिभ्याम्
शालिभिः
चतुर्थी
शालिने
शालिभ्याम्
शालिभ्यः
पञ्चमी
शालिनः
शालिभ्याम्
शालिभ्यः
षष्ठी
शालिनः
शालिनोः
शालिनाम्
सप्तमी
शालिनि
शालिनोः
शालिषु
 
एक
द्वि
बहु
प्रथमा
शालि
शालिनी
शालीनि
सम्बोधन
शालि / शालिन्
शालिनी
शालीनि
द्वितीया
शालि
शालिनी
शालीनि
तृतीया
शालिना
शालिभ्याम्
शालिभिः
चतुर्थी
शालिने
शालिभ्याम्
शालिभ्यः
पञ्चमी
शालिनः
शालिभ्याम्
शालिभ्यः
षष्ठी
शालिनः
शालिनोः
शालिनाम्
सप्तमी
शालिनि
शालिनोः
शालिषु


अन्याः