शार्दूली शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शार्दूली
शार्दूल्यौ
शार्दूल्यः
सम्बोधन
शार्दूलि
शार्दूल्यौ
शार्दूल्यः
द्वितीया
शार्दूलीम्
शार्दूल्यौ
शार्दूलीः
तृतीया
शार्दूल्या
शार्दूलीभ्याम्
शार्दूलीभिः
चतुर्थी
शार्दूल्यै
शार्दूलीभ्याम्
शार्दूलीभ्यः
पञ्चमी
शार्दूल्याः
शार्दूलीभ्याम्
शार्दूलीभ्यः
षष्ठी
शार्दूल्याः
शार्दूल्योः
शार्दूलीनाम्
सप्तमी
शार्दूल्याम्
शार्दूल्योः
शार्दूलीषु
 
एक
द्वि
बहु
प्रथमा
शार्दूली
शार्दूल्यौ
शार्दूल्यः
सम्बोधन
शार्दूलि
शार्दूल्यौ
शार्दूल्यः
द्वितीया
शार्दूलीम्
शार्दूल्यौ
शार्दूलीः
तृतीया
शार्दूल्या
शार्दूलीभ्याम्
शार्दूलीभिः
चतुर्थी
शार्दूल्यै
शार्दूलीभ्याम्
शार्दूलीभ्यः
पञ्चमी
शार्दूल्याः
शार्दूलीभ्याम्
शार्दूलीभ्यः
षष्ठी
शार्दूल्याः
शार्दूल्योः
शार्दूलीनाम्
सप्तमी
शार्दूल्याम्
शार्दूल्योः
शार्दूलीषु


अन्याः