शार्ङिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शार्ङि
शार्ङिणी
शार्ङीणि
सम्बोधन
शार्ङि / शार्ङिन्
शार्ङिणी
शार्ङीणि
द्वितीया
शार्ङि
शार्ङिणी
शार्ङीणि
तृतीया
शार्ङिणा
शार्ङिभ्याम्
शार्ङिभिः
चतुर्थी
शार्ङिणे
शार्ङिभ्याम्
शार्ङिभ्यः
पञ्चमी
शार्ङिणः
शार्ङिभ्याम्
शार्ङिभ्यः
षष्ठी
शार्ङिणः
शार्ङिणोः
शार्ङिणाम्
सप्तमी
शार्ङिणि
शार्ङिणोः
शार्ङिषु
 
एक
द्वि
बहु
प्रथमा
शार्ङि
शार्ङिणी
शार्ङीणि
सम्बोधन
शार्ङि / शार्ङिन्
शार्ङिणी
शार्ङीणि
द्वितीया
शार्ङि
शार्ङिणी
शार्ङीणि
तृतीया
शार्ङिणा
शार्ङिभ्याम्
शार्ङिभिः
चतुर्थी
शार्ङिणे
शार्ङिभ्याम्
शार्ङिभ्यः
पञ्चमी
शार्ङिणः
शार्ङिभ्याम्
शार्ङिभ्यः
षष्ठी
शार्ङिणः
शार्ङिणोः
शार्ङिणाम्
सप्तमी
शार्ङिणि
शार्ङिणोः
शार्ङिषु


अन्याः