शाप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शापः
शापौ
शापाः
सम्बोधन
शाप
शापौ
शापाः
द्वितीया
शापम्
शापौ
शापान्
तृतीया
शापेन
शापाभ्याम्
शापैः
चतुर्थी
शापाय
शापाभ्याम्
शापेभ्यः
पञ्चमी
शापात् / शापाद्
शापाभ्याम्
शापेभ्यः
षष्ठी
शापस्य
शापयोः
शापानाम्
सप्तमी
शापे
शापयोः
शापेषु
 
एक
द्वि
बहु
प्रथमा
शापः
शापौ
शापाः
सम्बोधन
शाप
शापौ
शापाः
द्वितीया
शापम्
शापौ
शापान्
तृतीया
शापेन
शापाभ्याम्
शापैः
चतुर्थी
शापाय
शापाभ्याम्
शापेभ्यः
पञ्चमी
शापात् / शापाद्
शापाभ्याम्
शापेभ्यः
षष्ठी
शापस्य
शापयोः
शापानाम्
सप्तमी
शापे
शापयोः
शापेषु