शाटिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाटिका
शाटिके
शाटिकाः
सम्बोधन
शाटिके
शाटिके
शाटिकाः
द्वितीया
शाटिकाम्
शाटिके
शाटिकाः
तृतीया
शाटिकया
शाटिकाभ्याम्
शाटिकाभिः
चतुर्थी
शाटिकायै
शाटिकाभ्याम्
शाटिकाभ्यः
पञ्चमी
शाटिकायाः
शाटिकाभ्याम्
शाटिकाभ्यः
षष्ठी
शाटिकायाः
शाटिकयोः
शाटिकानाम्
सप्तमी
शाटिकायाम्
शाटिकयोः
शाटिकासु
 
एक
द्वि
बहु
प्रथमा
शाटिका
शाटिके
शाटिकाः
सम्बोधन
शाटिके
शाटिके
शाटिकाः
द्वितीया
शाटिकाम्
शाटिके
शाटिकाः
तृतीया
शाटिकया
शाटिकाभ्याम्
शाटिकाभिः
चतुर्थी
शाटिकायै
शाटिकाभ्याम्
शाटिकाभ्यः
पञ्चमी
शाटिकायाः
शाटिकाभ्याम्
शाटिकाभ्यः
षष्ठी
शाटिकायाः
शाटिकयोः
शाटिकानाम्
सप्तमी
शाटिकायाम्
शाटिकयोः
शाटिकासु