शल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शल्यः
शल्यौ
शल्याः
सम्बोधन
शल्य
शल्यौ
शल्याः
द्वितीया
शल्यम्
शल्यौ
शल्यान्
तृतीया
शल्येन
शल्याभ्याम्
शल्यैः
चतुर्थी
शल्याय
शल्याभ्याम्
शल्येभ्यः
पञ्चमी
शल्यात् / शल्याद्
शल्याभ्याम्
शल्येभ्यः
षष्ठी
शल्यस्य
शल्ययोः
शल्यानाम्
सप्तमी
शल्ये
शल्ययोः
शल्येषु
 
एक
द्वि
बहु
प्रथमा
शल्यः
शल्यौ
शल्याः
सम्बोधन
शल्य
शल्यौ
शल्याः
द्वितीया
शल्यम्
शल्यौ
शल्यान्
तृतीया
शल्येन
शल्याभ्याम्
शल्यैः
चतुर्थी
शल्याय
शल्याभ्याम्
शल्येभ्यः
पञ्चमी
शल्यात् / शल्याद्
शल्याभ्याम्
शल्येभ्यः
षष्ठी
शल्यस्य
शल्ययोः
शल्यानाम्
सप्तमी
शल्ये
शल्ययोः
शल्येषु


अन्याः