शलभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शलभः
शलभौ
शलभाः
सम्बोधन
शलभ
शलभौ
शलभाः
द्वितीया
शलभम्
शलभौ
शलभान्
तृतीया
शलभेन
शलभाभ्याम्
शलभैः
चतुर्थी
शलभाय
शलभाभ्याम्
शलभेभ्यः
पञ्चमी
शलभात् / शलभाद्
शलभाभ्याम्
शलभेभ्यः
षष्ठी
शलभस्य
शलभयोः
शलभानाम्
सप्तमी
शलभे
शलभयोः
शलभेषु
 
एक
द्वि
बहु
प्रथमा
शलभः
शलभौ
शलभाः
सम्बोधन
शलभ
शलभौ
शलभाः
द्वितीया
शलभम्
शलभौ
शलभान्
तृतीया
शलभेन
शलभाभ्याम्
शलभैः
चतुर्थी
शलभाय
शलभाभ्याम्
शलभेभ्यः
पञ्चमी
शलभात् / शलभाद्
शलभाभ्याम्
शलभेभ्यः
षष्ठी
शलभस्य
शलभयोः
शलभानाम्
सप्तमी
शलभे
शलभयोः
शलभेषु