शर्वर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शर्वरम्
शर्वरे
शर्वराणि
सम्बोधन
शर्वर
शर्वरे
शर्वराणि
द्वितीया
शर्वरम्
शर्वरे
शर्वराणि
तृतीया
शर्वरेण
शर्वराभ्याम्
शर्वरैः
चतुर्थी
शर्वराय
शर्वराभ्याम्
शर्वरेभ्यः
पञ्चमी
शर्वरात् / शर्वराद्
शर्वराभ्याम्
शर्वरेभ्यः
षष्ठी
शर्वरस्य
शर्वरयोः
शर्वराणाम्
सप्तमी
शर्वरे
शर्वरयोः
शर्वरेषु
 
एक
द्वि
बहु
प्रथमा
शर्वरम्
शर्वरे
शर्वराणि
सम्बोधन
शर्वर
शर्वरे
शर्वराणि
द्वितीया
शर्वरम्
शर्वरे
शर्वराणि
तृतीया
शर्वरेण
शर्वराभ्याम्
शर्वरैः
चतुर्थी
शर्वराय
शर्वराभ्याम्
शर्वरेभ्यः
पञ्चमी
शर्वरात् / शर्वराद्
शर्वराभ्याम्
शर्वरेभ्यः
षष्ठी
शर्वरस्य
शर्वरयोः
शर्वराणाम्
सप्तमी
शर्वरे
शर्वरयोः
शर्वरेषु