शर्कर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शर्करः
शर्करौ
शर्कराः
सम्बोधन
शर्कर
शर्करौ
शर्कराः
द्वितीया
शर्करम्
शर्करौ
शर्करान्
तृतीया
शर्करेण
शर्कराभ्याम्
शर्करैः
चतुर्थी
शर्कराय
शर्कराभ्याम्
शर्करेभ्यः
पञ्चमी
शर्करात् / शर्कराद्
शर्कराभ्याम्
शर्करेभ्यः
षष्ठी
शर्करस्य
शर्करयोः
शर्कराणाम्
सप्तमी
शर्करे
शर्करयोः
शर्करेषु
 
एक
द्वि
बहु
प्रथमा
शर्करः
शर्करौ
शर्कराः
सम्बोधन
शर्कर
शर्करौ
शर्कराः
द्वितीया
शर्करम्
शर्करौ
शर्करान्
तृतीया
शर्करेण
शर्कराभ्याम्
शर्करैः
चतुर्थी
शर्कराय
शर्कराभ्याम्
शर्करेभ्यः
पञ्चमी
शर्करात् / शर्कराद्
शर्कराभ्याम्
शर्करेभ्यः
षष्ठी
शर्करस्य
शर्करयोः
शर्कराणाम्
सप्तमी
शर्करे
शर्करयोः
शर्करेषु


अन्याः