शर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शरः
शरौ
शराः
सम्बोधन
शर
शरौ
शराः
द्वितीया
शरम्
शरौ
शरान्
तृतीया
शरेण
शराभ्याम्
शरैः
चतुर्थी
शराय
शराभ्याम्
शरेभ्यः
पञ्चमी
शरात् / शराद्
शराभ्याम्
शरेभ्यः
षष्ठी
शरस्य
शरयोः
शराणाम्
सप्तमी
शरे
शरयोः
शरेषु
 
एक
द्वि
बहु
प्रथमा
शरः
शरौ
शराः
सम्बोधन
शर
शरौ
शराः
द्वितीया
शरम्
शरौ
शरान्
तृतीया
शरेण
शराभ्याम्
शरैः
चतुर्थी
शराय
शराभ्याम्
शरेभ्यः
पञ्चमी
शरात् / शराद्
शराभ्याम्
शरेभ्यः
षष्ठी
शरस्य
शरयोः
शराणाम्
सप्तमी
शरे
शरयोः
शरेषु


अन्याः