शयित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयितम्
शयिते
शयितानि
सम्बोधन
शयित
शयिते
शयितानि
द्वितीया
शयितम्
शयिते
शयितानि
तृतीया
शयितेन
शयिताभ्याम्
शयितैः
चतुर्थी
शयिताय
शयिताभ्याम्
शयितेभ्यः
पञ्चमी
शयितात् / शयिताद्
शयिताभ्याम्
शयितेभ्यः
षष्ठी
शयितस्य
शयितयोः
शयितानाम्
सप्तमी
शयिते
शयितयोः
शयितेषु
 
एक
द्वि
बहु
प्रथमा
शयितम्
शयिते
शयितानि
सम्बोधन
शयित
शयिते
शयितानि
द्वितीया
शयितम्
शयिते
शयितानि
तृतीया
शयितेन
शयिताभ्याम्
शयितैः
चतुर्थी
शयिताय
शयिताभ्याम्
शयितेभ्यः
पञ्चमी
शयितात् / शयिताद्
शयिताभ्याम्
शयितेभ्यः
षष्ठी
शयितस्य
शयितयोः
शयितानाम्
सप्तमी
शयिते
शयितयोः
शयितेषु


अन्याः