शयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयितव्यम्
शयितव्ये
शयितव्यानि
सम्बोधन
शयितव्य
शयितव्ये
शयितव्यानि
द्वितीया
शयितव्यम्
शयितव्ये
शयितव्यानि
तृतीया
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
चतुर्थी
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
पञ्चमी
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
षष्ठी
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
सप्तमी
शयितव्ये
शयितव्ययोः
शयितव्येषु
 
एक
द्वि
बहु
प्रथमा
शयितव्यम्
शयितव्ये
शयितव्यानि
सम्बोधन
शयितव्य
शयितव्ये
शयितव्यानि
द्वितीया
शयितव्यम्
शयितव्ये
शयितव्यानि
तृतीया
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
चतुर्थी
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
पञ्चमी
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
षष्ठी
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
सप्तमी
शयितव्ये
शयितव्ययोः
शयितव्येषु


अन्याः