शयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयितव्या
शयितव्ये
शयितव्याः
सम्बोधन
शयितव्ये
शयितव्ये
शयितव्याः
द्वितीया
शयितव्याम्
शयितव्ये
शयितव्याः
तृतीया
शयितव्यया
शयितव्याभ्याम्
शयितव्याभिः
चतुर्थी
शयितव्यायै
शयितव्याभ्याम्
शयितव्याभ्यः
पञ्चमी
शयितव्यायाः
शयितव्याभ्याम्
शयितव्याभ्यः
षष्ठी
शयितव्यायाः
शयितव्ययोः
शयितव्यानाम्
सप्तमी
शयितव्यायाम्
शयितव्ययोः
शयितव्यासु
 
एक
द्वि
बहु
प्रथमा
शयितव्या
शयितव्ये
शयितव्याः
सम्बोधन
शयितव्ये
शयितव्ये
शयितव्याः
द्वितीया
शयितव्याम्
शयितव्ये
शयितव्याः
तृतीया
शयितव्यया
शयितव्याभ्याम्
शयितव्याभिः
चतुर्थी
शयितव्यायै
शयितव्याभ्याम्
शयितव्याभ्यः
पञ्चमी
शयितव्यायाः
शयितव्याभ्याम्
शयितव्याभ्यः
षष्ठी
शयितव्यायाः
शयितव्ययोः
शयितव्यानाम्
सप्तमी
शयितव्यायाम्
शयितव्ययोः
शयितव्यासु


अन्याः