शयितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयितवत् / शयितवद्
शयितवती
शयितवन्ति
सम्बोधन
शयितवत् / शयितवद्
शयितवती
शयितवन्ति
द्वितीया
शयितवत् / शयितवद्
शयितवती
शयितवन्ति
तृतीया
शयितवता
शयितवद्भ्याम्
शयितवद्भिः
चतुर्थी
शयितवते
शयितवद्भ्याम्
शयितवद्भ्यः
पञ्चमी
शयितवतः
शयितवद्भ्याम्
शयितवद्भ्यः
षष्ठी
शयितवतः
शयितवतोः
शयितवताम्
सप्तमी
शयितवति
शयितवतोः
शयितवत्सु
 
एक
द्वि
बहु
प्रथमा
शयितवत् / शयितवद्
शयितवती
शयितवन्ति
सम्बोधन
शयितवत् / शयितवद्
शयितवती
शयितवन्ति
द्वितीया
शयितवत् / शयितवद्
शयितवती
शयितवन्ति
तृतीया
शयितवता
शयितवद्भ्याम्
शयितवद्भिः
चतुर्थी
शयितवते
शयितवद्भ्याम्
शयितवद्भ्यः
पञ्चमी
शयितवतः
शयितवद्भ्याम्
शयितवद्भ्यः
षष्ठी
शयितवतः
शयितवतोः
शयितवताम्
सप्तमी
शयितवति
शयितवतोः
शयितवत्सु


अन्याः