शयान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयानम्
शयाने
शयानानि
सम्बोधन
शयान
शयाने
शयानानि
द्वितीया
शयानम्
शयाने
शयानानि
तृतीया
शयानेन
शयानाभ्याम्
शयानैः
चतुर्थी
शयानाय
शयानाभ्याम्
शयानेभ्यः
पञ्चमी
शयानात् / शयानाद्
शयानाभ्याम्
शयानेभ्यः
षष्ठी
शयानस्य
शयानयोः
शयानानाम्
सप्तमी
शयाने
शयानयोः
शयानेषु
 
एक
द्वि
बहु
प्रथमा
शयानम्
शयाने
शयानानि
सम्बोधन
शयान
शयाने
शयानानि
द्वितीया
शयानम्
शयाने
शयानानि
तृतीया
शयानेन
शयानाभ्याम्
शयानैः
चतुर्थी
शयानाय
शयानाभ्याम्
शयानेभ्यः
पञ्चमी
शयानात् / शयानाद्
शयानाभ्याम्
शयानेभ्यः
षष्ठी
शयानस्य
शयानयोः
शयानानाम्
सप्तमी
शयाने
शयानयोः
शयानेषु


अन्याः