शयान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयानः
शयानौ
शयानाः
सम्बोधन
शयान
शयानौ
शयानाः
द्वितीया
शयानम्
शयानौ
शयानान्
तृतीया
शयानेन
शयानाभ्याम्
शयानैः
चतुर्थी
शयानाय
शयानाभ्याम्
शयानेभ्यः
पञ्चमी
शयानात् / शयानाद्
शयानाभ्याम्
शयानेभ्यः
षष्ठी
शयानस्य
शयानयोः
शयानानाम्
सप्तमी
शयाने
शयानयोः
शयानेषु
 
एक
द्वि
बहु
प्रथमा
शयानः
शयानौ
शयानाः
सम्बोधन
शयान
शयानौ
शयानाः
द्वितीया
शयानम्
शयानौ
शयानान्
तृतीया
शयानेन
शयानाभ्याम्
शयानैः
चतुर्थी
शयानाय
शयानाभ्याम्
शयानेभ्यः
पञ्चमी
शयानात् / शयानाद्
शयानाभ्याम्
शयानेभ्यः
षष्ठी
शयानस्य
शयानयोः
शयानानाम्
सप्तमी
शयाने
शयानयोः
शयानेषु


अन्याः