शयनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयनीया
शयनीये
शयनीयाः
सम्बोधन
शयनीये
शयनीये
शयनीयाः
द्वितीया
शयनीयाम्
शयनीये
शयनीयाः
तृतीया
शयनीयया
शयनीयाभ्याम्
शयनीयाभिः
चतुर्थी
शयनीयायै
शयनीयाभ्याम्
शयनीयाभ्यः
पञ्चमी
शयनीयायाः
शयनीयाभ्याम्
शयनीयाभ्यः
षष्ठी
शयनीयायाः
शयनीययोः
शयनीयानाम्
सप्तमी
शयनीयायाम्
शयनीययोः
शयनीयासु
 
एक
द्वि
बहु
प्रथमा
शयनीया
शयनीये
शयनीयाः
सम्बोधन
शयनीये
शयनीये
शयनीयाः
द्वितीया
शयनीयाम्
शयनीये
शयनीयाः
तृतीया
शयनीयया
शयनीयाभ्याम्
शयनीयाभिः
चतुर्थी
शयनीयायै
शयनीयाभ्याम्
शयनीयाभ्यः
पञ्चमी
शयनीयायाः
शयनीयाभ्याम्
शयनीयाभ्यः
षष्ठी
शयनीयायाः
शयनीययोः
शयनीयानाम्
सप्तमी
शयनीयायाम्
शयनीययोः
शयनीयासु


अन्याः