शफ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शफः
शफौ
शफाः
सम्बोधन
शफ
शफौ
शफाः
द्वितीया
शफम्
शफौ
शफान्
तृतीया
शफेन
शफाभ्याम्
शफैः
चतुर्थी
शफाय
शफाभ्याम्
शफेभ्यः
पञ्चमी
शफात् / शफाद्
शफाभ्याम्
शफेभ्यः
षष्ठी
शफस्य
शफयोः
शफानाम्
सप्तमी
शफे
शफयोः
शफेषु
 
एक
द्वि
बहु
प्रथमा
शफः
शफौ
शफाः
सम्बोधन
शफ
शफौ
शफाः
द्वितीया
शफम्
शफौ
शफान्
तृतीया
शफेन
शफाभ्याम्
शफैः
चतुर्थी
शफाय
शफाभ्याम्
शफेभ्यः
पञ्चमी
शफात् / शफाद्
शफाभ्याम्
शफेभ्यः
षष्ठी
शफस्य
शफयोः
शफानाम्
सप्तमी
शफे
शफयोः
शफेषु